धान्यारि

विकिशब्दकोशः तः
धान्यारिः

संस्कृतम्[सम्पाद्यताम्]

  • धान्यारिः, बिलकारिन्, मूषकः, आखुः, चिक्किरः, मूषिकः, आखनिकः, इन्दूरः, उन्दुरः, उन्दुरुः, कर्वः, काचिघः, कुन्दुः, कुहनः, दहरः, बहुप्रजः, मूषः, मुषकः, मुष्मः, पिङ्गः, सुषिरः।

नामम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धान्यारिः, पुं, (धान्यस्य अरिः ।) मूषिकः । इति राजनिर्घण्टः ॥ त्रि, धान्यस्य शत्रुश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धान्यारि¦ पु॰

६ त॰। धान्यशत्रौ अस्मिन्नर्थे शब्दकल्पद्रुमेत्रिलिङ्गतोक्तिः प्रामादिकी अरिशब्दस्य पुंलिङ्गत्वेन
“परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः” पा॰ सूत्रेण तत्पुरुषेपरवल्लिङ्गस्यैवानुशासनात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धान्यारि¦ m. (-रिः) A rat E. धान्य, and अरि a foe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धान्यारि/ धान्या m. " enemy of corn " , a mouse L.

"https://sa.wiktionary.org/w/index.php?title=धान्यारि&oldid=506741" इत्यस्माद् प्रतिप्राप्तम्