उलप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलपः, पुं, (वलतीति । वल + “विटपपिष्टप- विशिपोलपाः” । ३ । १०५ । इति उणादिसूत्रेण कपः सम्प्रसारणञ्च ।) विस्तीर्णा लता । सा तु त्रपुषीद्राक्षाताम्बूल्यादिः । तत्पर्य्यायः । वीरुत् २ गुल्मिनी ३ । इत्यमरः ॥ प्रताना ४ । इति जटा- धरः ॥ प्रतानिनी ५ वीरुधा ६ वरुत् ७ । इति शब्द- रत्नावली ॥ मेदिनीमते क्लीवमपि । तृणविशेषः । इति विश्वमेदिन्यौ ॥ उलुखड इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलप पुं।

शाखादिभिर्विस्तृतवल्ली

समानार्थक:वीरुध्,गुल्मिनी,उलप,कक्ष

2।4।9।2।3

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलप¦ पु॰ न॰ वल--कपच् संप्रसारणम्।

१ शाखापत्रप्रचययुतायांलतायाम्

२ कोमले तृणभेदे न॰ (उलुखड)।
“नवोलपा-लङ्कृतशैबलाभः”
“उत्तीर्ण्णभारलघुनाप्यलघूलपौघसौहित्यनिःसहतरेण तयोरधस्तात्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलप¦ mn. (-पः-पं)
1. A creeping plant, a spreading creeper. m. (-पः) A kind of grass or reed, (Saccharum cylindricum.) E. बल् to be strong, अपच् affix; also उलुप।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलपः [ulapḥ], 1 A creeping plant, a spreading creeper.

Soft grass (कोमलतृणम्), the grass or reed Saccharum Cylindricum; गोगर्भिणीप्रियनवोलपमालभारिसव्योपकण्ठविपिनावलयो भवन्ति Māl.9.2; Ki.1.3; Śi.4.8.

A shrub or bush; a wick (Ved.); Rv.1.142.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलप m. ( वल्Un2. iii , 145 ), a species of soft grass RV. x , 142 , 3 AV. vii , 66 , 1 Ka1tyS3r. MBh. S3is3. etc.

उलप m. N. of a pupil of कलापिन्Ka1s3. on Pa1n2. 4-3 , 104

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ulapa[१] is the name of a species of grass referred to in the Rigveda and the later Saṃhitās.[२]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलप पु.
एक प्रकार की कोमल घास (ऋ.वे. 1०.142.3) वधू के घर के प्रवेशस्थान से शयनकक्ष तक एक पङ्क्ति में बिछाई गई, का.गृ.सू. 28.1। उलपराजि

  1. x. 142, 3.
  2. Av. vii. 66, 1. Adjectives derived from the word are ulapya (Vājasaneyi Saṃhitā, xvi. 45, etc.) and upolapa (Maitrāyaṇī Saṃhitā, i. 7, 2).
"https://sa.wiktionary.org/w/index.php?title=उलप&oldid=493512" इत्यस्माद् प्रतिप्राप्तम्