उल्मुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्मुकम्, क्ली, (ओषतीति । उष दाहे + उल्मुकदर्वीति निपातनात् धातोः षस्य लः मुकप्रत्ययश्च ।) अ- ङ्गारः । इत्यमरः ॥ (यथा, शतपथब्राह्मणे ६ । २ । ७ “अन्वाहार्य्यपचनादुल्मुकमादाय” । वृष्णिवंशीय- राजा । यथा, महाभारते २ । निमन्त्रितराजा- गमने ३४ । १६ । “उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा । वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्मुक नपुं।

अर्धदग्धकाष्ठम्

समानार्थक:अलात,उल्मुक

2।9।30।1।4

हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम्. क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्मुक¦ न॰ उष--दाहे मुक, षस्य लः।

१ ज्वलदङ्गारे अमरः।

२ वृष्णिभेदे
“उल्मुकोनिशठश्चैव वीरश्चाङ्गावहस्तथा भा॰ स॰

३३ अ॰

३ अग्न्याधानार्थे ज्वलदङ्गारे च।
“अन्वहा-र्य्यपचनादुल्मुकमादायोदङ् परेत्य जुहोति” शत॰ ब्रा॰

२ ,

६ ,

२ ,


“उद्यत एवैष आग्नीध्रीयोऽग्निर्भवत्यथैत एकैकमेवो-ल्मुकमादाय यथाधिक्यं विपरायन्ति तैरेव तेषामुल्मुकैःप्रघ्नन्तीति”

४ ,

६ ,

८ ,

७ । उल्मुके भवः यत्। उल्-मुखसाध्ये त्रि॰।
“अथ हैक उल्मुक्येन दहन्ति” शत॰ ब्रा॰

१२ ,

५ ,

१ ,

१६ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्मुक¦ m. (-कः)
1. A fire-brand, wood burning or burnt as charcoal.
2. The name of a prince. E. उष् to burn, मुक Una4di affix, ष is chang- ed to ल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्मुकः [ulmukḥ], A firebrand, torch. प्रकाशिताग्राः पार्थेन ज्वलदुल्मुक- पाणिना Bm.1.89.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्मुक n. ( Un2. iii , 84 ) a firebrand , a piece of burning charcoal used for kindling a fire S3Br. AitBr. Ka1tyS3r. A1s3vGr2. etc.

उल्मुक m. N. of a son of a बल-रामMBh. Hariv.

उल्मुक m. of a son of मनुचाक्षुषVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a friend of जरासन्ध, who was station- ed at the eastern gate of मथुरा when it was beseiged. भा. X. ५०. ११[2].
(III)--a son of बलराम (Baladeva) and रेवती; fought with his kinsmen at प्रभास, deluded by कृष्ण. भा. XI. ३०. १७; Br. III. ७१. १६६; Vi. IV. १५. २०; V. २५. १९. [page१-247+ ३२]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ulmuka is the common word in the Brāhmaṇas[१] for ‘firebrand,’ from which a coal (aṅgāra)[२] could be taken.

  1. Aitareya Brāhmaṇa, ii. 11;
    Satapatha Brāhmaṇa, i. 8, 2, 1;
    ii. 1, 4, 28, etc.;
    Jaiminīya Brāhmaṇa, ii. 76 (Journal of the American Oriental Society, 15, 239)
  2. Satapatha Brāhmaṇa, xii. 4, 3, 3;
    Jaiminīya Brāhmaṇa, i. 61, 1 (Journal of the American Oriental Society, 23, 342).
"https://sa.wiktionary.org/w/index.php?title=उल्मुक&oldid=493534" इत्यस्माद् प्रतिप्राप्तम्