हेतुः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • हेतुः, उपन्यासः, नयः, परिबोधः, सम्भवः, पक्षः, अनुबन्धः, क्रमः, तर्कः, प्रयोगः, समायोगः, संवादः, हेतुकः, कारणकः, विसर्गः।


नामम्[सम्पाद्यताम्]

  • हेतुः नाम कारणं, अभिप्रायः, निमित्तः।

निदानम्

अनुवादाः[सम्पाद्यताम्]

मलयाळम्-

  1. ഹേതു
  2. നിദാനം
  3. കാരണം

आङ्ग्लम्-

Albanian: [[arsye#फलकम्:sq|{{फलकम्:sq/script|lang=sq|arsye}}]] (sq)

| width=1% | |bgcolor="#FFFFE0" valign=top align=left width=48%|

|}


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुः, पुं, (हिनोति व्याप्नोति कार्य्यमिति । हि + “कमिमनिजनिगाभायाहिभ्यश्च ।” उणा ०१ । ७३ । इति तुः ।) कारणम् । इत्यमरः । १ । ४ । २९ ॥ यथा, मनुः । ८ । ३ । “प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥”) न्यायमते व्यापकज्ञापकः । व्याप्य इति यावत् । तमेव लिङ्गमामनन्ति । तस्य लहणं यथा । हेतुत्वञ्च अनुमितिकारणीभूतलिङ्गपरामर्श- प्रयोजकशाब्दाज्ञानकारणसाध्याविषयकशाब्द- धीजनकहेतुविभक्तिमच्छब्दत्वम् । हेतुत्वप्रति- पादकविभक्तिमन्न्यायावयवत्वं वा । उदाहरण- प्रयोजकाकाङ्क्षाजनकशाब्दज्ञानजनकन्यायाव- यवत्वं वा । साध्याविषयकज्ञानजनकहेतुपञ्चम्य- न्तानुमितिपरशब्दत्वं वा । प्रतिज्ञावाक्यधीजन्य- कारणाकाङ्क्षानिवर्त्तकज्ञानजनकहेतुविभक्तिम- द्वाक्यत्वं वा । पञ्चम्यन्तलाक्षणिकपदवदनुमिति- परवाक्यत्वं वा । इति गङ्गेशोपाध्यायकृतावयत- चिन्तामणिः ॥ (तथास्य लक्षणम् । “अथ हेतुः । हेतुर्नामोपलब्धिकारणम् तत्प्रत्यक्षमनुमान- मैतिह्यमौपम्यमेभिर्हेतुभिर्यदुपलभ्यते तत्तत्त्वम् ।” इति चरके विमानस्थाने अष्टमेऽध्याये ॥ तथास्य पर्य्यायः । “इह खलु हेतुर्निमित्तमाय- तनं कर्त्ता कारणं प्रत्ययः समुत्थानं निदान- मित्यनर्थान्तरम् ।” इति च चरके निदानस्थाने प्रथमेऽध्याये ॥ तैजसधातुविशेषः । तत्पर्य्यायो यथा, -- “यसदं रङ्गसदृशं रीति हेतुश्च तन्मतम् ।” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हेतुः [hētuḥ], [हि-तुन् Uṇ.1.73]

Cause, reason, object, motive; इति हेतुस्तदुद्भवे K. P.1; Māl.1.23; R.1.1; नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोः Me.25; Ś.3.12.

Source, origin; स पिता पितरस्तासां केवलं जन्महेतवः R.1.24 'authors of their being'.

A means or instrument.

The logical reason, the reason for an inference, middle term (forming the second member of the fivemembered syllogism).

Logic, science of reasoning.

Any logical proof or argument.

A rhetorical reason (regarded by some writers as a figure of speech); it is thus defined: हेताहतुमता सार्धमभेदो हेतुरुच्यते.

(In gram.) The agent of the causal verb; P.I.4.55.

(with Buddhists) Primary cause.

(with Pāśupatas) The external world and senses (that cause the bondage of the soul).

Mode, manner.

Condition.

Price, cost; दीन्नाराणां दशशती पञ्चाशदधिकाभवत् । धान्यखारीक्रये हेतुर्देशे दुर्भिक्षविक्षते Rāj. T.5.71. (N. B. The forms हेतुना, हेतोः, rarely हेतौ, are used adverbially in the sense of 'by reason of', 'on account of', 'because of', with gen. or in comp.; तमसा बहुरूपेण वेष्टिताः कर्महेतुना Ms. 1.49; शास्त्रविज्ञानहेतुना; अल्पस्य हेतोर्बहु हातुमिच्छन् R.2.47; विस्मृतं कस्य हेतोः Mu.1.1. &c.). -Comp. -अपदेशः adducing the hetu (in the form of the five-membered syllogism). -अवधारणम् (in dram.) reasoning. -आक्षेप (in Rhet.) an objection accompanied with reasons; न स्तूयसे नरेन्द्र त्वं ददासीति कदाचन । स्वमेव मत्वा गृह्णन्ति यतस्त्वद्धन- मर्थिनः ॥ इत्येवमादिराक्षेपो हेत्वाक्षेप इति स्मृतः । Kāv.2.167-168.-आभासः 'the semblance of a reason', a fallacious middle term, fallacy; (it is of five kinds: सव्यभिचार or अनैकान्तिक, विरुद्ध, असिद्ध, सत्प्रतिपक्ष and बाधित). -उत्प्रेक्षा, -उपमा a simile accompanied with reasons. -उपक्षेपः, -उपन्यासः adducing a reason, statement of an argument. -कर्तृ m. the causal subject; याजयेदिति हेतुकर्तु रेवैतत् प्रत्यक्षं वचनम्, लक्षणया यजेः कर्तुः ŚB. on MS.1.8.39. -दुष्टa. unreasonable. -दृष्टिः scepticism. -बलिक a. strong in argument. -युक्त a. well-founded. -रूपकम् a metaphor accompanied with reasons.

वादः disputation, controversy.

fraud (कपट); न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथंचन Mb.5.91.24.

assigning a cause (sceptically); न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः Mb.3.19.26.

वादिन् a disputant.

a sceptic. -विशेषोक्तिः a mention of difference accompanied with reasons; एकचक्रो रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥ सैषा हेतुविशेषोक्तिस्तेजस्वीति विशेषणात् ॥ Kāv.2.328-329. -शास्त्रम् a logically-treated work, any beretical work questioning the authority of Smṛitis or revelation; यो$वमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः Ms.2.11. -हेतुमत् m. du. cause and effect. ˚भावः the relation existing between cause and effect.

"https://sa.wiktionary.org/w/index.php?title=हेतुः&oldid=506434" इत्यस्माद् प्रतिप्राप्तम्