मिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिष्टम्, त्रि, सिक्तम् । स्पर्द्धितम् । इति मिष्धातोः क्तप्रत्ययेन निष्पन्नम् ॥

मिष्टः, पुं, (मिष् + क्तः ।) मधुररसः । यथा, “मिष्टः कटुश्च मधुरमम्लेऽम्लं पच्यते रसः । कटुतिक्तकषायाणां पाकः स्यात् प्रायशः कटुः ॥” इति भावप्रकाशः ॥ “नूतनसर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्ट- मश्नाति ॥” इति छन्दोमञ्जरी च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिष्ट¦ त्रि॰ मिष--क्त।

१ सिक्ते

२ स्पर्द्धिते च।

३ मधुररसे पु॰

४ तद्वति त्नि॰ भावप्र॰। [Page4754-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Sprinkled, wetted.
2. Sweet, sugary.
3. Dainty, savoury. n. (-ष्टं) A sweetmeat. E. मिष् to sprinkle, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिष्ट [miṣṭa], a. [मिष्-क्त]

Sweet.

Dainty, savoury; किं मिष्टमन्नं खरसूकराणाम्; cf. 'why cast pearls before swine.'

Moistened, wetted.

ष्टम् A sweetmeat.

A dainty or savoury dish. -ष्टा Sweetness. ˚निम्बू sweet citron. -Comp. -अन्नम् sweet or savoury food, dainty, sweets; कन्या वरयते रूपं ...... मिष्टान्नमितरेजनाः Subhāṣ. -कर्तृm. a skilful cook (maker of dainties; Mar. हलवाई).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिष्ट mfn. (prob. fr. मृष्ट)dainty , delicate , sweet( lit. and fig. ) MBh. Ka1v. etc.

मिष्ट n. a sweetmeat , dainty or savoury dish ib.

"https://sa.wiktionary.org/w/index.php?title=मिष्ट&oldid=503537" इत्यस्माद् प्रतिप्राप्तम्