ताडयति

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

ताडनम्करोति

ताड् धातु परस्मै पदि[सम्पाद्यताम्]

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः ताडयति ताडयतः ताडयन्ति
मध्यमपुरुषः ताडयसि ताडयथः ताडयथ
उत्तमपुरुषः ताडयामि ताडयावः ताडयामः

अनुवादाः[सम्पाद्यताम्]

मलयाळम्

  1. അടിക്കുന്നു
  2. തല്ലുന്നു

आम्गलम्-

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

ताडयन्

शानच्[सम्पाद्यताम्]

ताड्यमानः

क्तवतु[सम्पाद्यताम्]

ताडितवान्

क्त[सम्पाद्यताम्]

ताडितः

यत्[सम्पाद्यताम्]

ताड्यम्- ताडयितुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

ताडनीयम्

तव्यम्[सम्पाद्यताम्]

ताडितव्यम्

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

ताडयितुम्

त्वा[सम्पाद्यताम्]

ताडयित्वा

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताडने
2.3.77
ताडयति हन्ति विध्यति तण्डते प्रहरति प्रहरते सट्टयति स्फिट्टयति[ax] आघट्टयति आस्फालयति जासयति आहते[ay]

"https://sa.wiktionary.org/w/index.php?title=ताडयति&oldid=506710" इत्यस्माद् प्रतिप्राप्तम्