कर्मार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मार पुं।

वेणुः

समानार्थक:वंश,त्वक्सार,कर्मार,त्वाचिसार,तृणध्वज,शतपर्वन्,यवफल,वेणु,मस्कर,तेजन

2।4।160।2।3

स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा। वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॥

अवयव : वेणोः_फलम्,वम्शादिग्रन्थिः

वृत्तिवान् : वेणुवादकः

 : वाताहतवेणुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मार¦ पु॰ कर्म ऋच्छति ऋ--अण्।

१ कर्मकारके (कामार)जातिभेदे,
“नमस्तक्षभ्योरथकारेभ्यश्च वो नमोनमः, नमःकुलालेभ्यः कर्मारेभ्यश्च वो नमोनमः” यजु॰

६ ,

२७ ।
“तपसे कौलालं मायायै कर्मारम्” यजु॰

३० ,

७ , पुरुष-मेधे
“मायायै कर्मारं लौहकारम्” वेददी॰।
“कर्मारस्य निषादस्य रङ्गावतारकस्य च” मनुः।
“येधीवानोरथकाराः कर्मारा ये मनीषिणः” अथ॰

६ ,

५ ,

२ वंशभेदे (वेडवां श),

३ कर्मरङ्गवृक्षे च राजनि॰।

४ कर्म्मप्राप्तरि त्रि॰ स्वार्थेकन्। कर्मारक कर्मरङ्गे वृक्षे(कामराङ्गा) पु॰ राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मारः [karmārḥ], 1 A blacksmith; Y.1.163; Ms.4.215; a polisher of tools and weapons (Mar. शिकलगार); ततः संधाय विमलान् भल्लान् कर्मारमार्जितान् Mb.6.94.34.

A bamboo. ... कर्मारकुलसंकुला Śiva. B.19.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्मार m. an artisan , mechanic , artificer

कर्मार m. a blacksmith etc. RV. x , 72 , 2 AV. iii , 5 , 6 VS. Mn. iv , 215 etc.

कर्मार m. a bamboo L.

कर्मार m. Averrhoa Carambola L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Karmāra, the ‘smith,’ is several times mentioned with approval in the Vedic Saṃhitās.[१] In the Atharvaveda[२] smiths appear with fishermen (dhīvānaḥ) and chariot-builders (rathakārāḥ), all being classified as clever workers (manīṣiṇaḥ): possibly a quasi-caste of smiths was already developing from the guild organization that probably existed.[३]

Little is known of the smith's methods of work and of his tools. No doubt he smelted (dhmā) the ore in the fire; hence he is called dhmātṛ, the ‘smelter.’[४] Mention is also made of his bellows of birds' feathers.[५] He made metal vessels (gharma ayasmaya)[६] to be put on the fire: even the Soma cup could occasionally be made of hammered metal (ayo-hata).[७]

  1. Rv. x. 72, 2;
    Av. iii. 5, 6;
    Kāṭhaka Saṃhitā, xvii. 13;
    Maitrāyaṇī Saṃhitā, ii. 9, 5;
    Vājasaneyi Saṃhitā, xvi. 27;
    xxx. 7. Cf. karmāra, Rv. ix. 112, 2;
    Taittirīya Brāhmaṇa, iii. 4, 3, 1.
  2. iii. 5, 6. The exact sense of the passage is doubtful. Zimmer, Altindisches Leben, 252;
    Bloomfield, Hymns of the Atharvaveda, 144;
    and Whitney, Translation of the Atharvaveda, 92, take the reference to be to ‘skilled chariot-makers’ (dhīvāno ratha-kārāḥ) and ‘clever smiths,’ but this is perhaps less likely. The commentator interprets dhīvānaḥ as ‘fishermen’ (in the later language dhīvara means both a ‘clever man’ and a ‘fisherman’).
  3. Cf. Fick, Die sociale Gliederung, 182.
  4. Rv. v. 9. 5.
  5. Rv. ix. 112, 2.
  6. Rv. v. 30, 15.
  7. Rv. ix. 1, 2.

    Cf. Zimmer, op. cit., 252, 253;
    Weber, Indische Studien, 17, 196 et seq.;
    Über den Rājasūya,
    19 et seq.
"https://sa.wiktionary.org/w/index.php?title=कर्मार&oldid=495260" इत्यस्माद् प्रतिप्राप्तम्