काचर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काचर mfn. " consisting of glass " , glass-like (said of a cat's eyes) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=काचर&oldid=495632" इत्यस्माद् प्रतिप्राप्तम्