कुसुमाकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुमाकर¦ पु॰

६ त॰। वसन्ते ऋतौ।
“मासानां मार्गशीर्षोऽस्मिऋतूनां कुसुमाकरः” गीता। पुष्पाकरादयोऽप्यत्र पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुमाकर¦ m. (-रः)
1. Spring, the vernal season.
2. A quantity of flowers or place abounding with them, a parterre, a garden. E. कुसुम, and आकर a mine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुसुमाकर/ कुसुमा m. a quantity of flowers or place abounding with them L.

कुसुमाकर/ कुसुमा m. a nosegay L.

कुसुमाकर/ कुसुमा m. spring Bhag. x , 35.

"https://sa.wiktionary.org/w/index.php?title=कुसुमाकर&oldid=496908" इत्यस्माद् प्रतिप्राप्तम्