कृष्णाजिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णाजिन¦ न॰

६ त॰। कृष्णसारमृगस्य चर्म्मणि एणेये
“कृष्णाजिनं चोलूखलमूषले” शत॰ व्रा॰

१ ,

१ ,

१ ,

२२ ,
“कृष्णाजिनोत्तरीयाश्च” भा॰ आनु॰

१४ अ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णाजिन/ कृष्णा n. the skin of the black antelope AV. TS. S3Br. AitBr. etc.

कृष्णाजिन/ कृष्णा m. " covered with a skin of the black antelope " , N. of a man , and m. pl. his descendants g. उपका-दिand तिककितवा-दिKa1s3. on Pa1n2. 5-3,82 and 6-2 , 165

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛṣṇājina is the skin (ajina) of the black antelope (Kṛṣṇa.) It is repeatedly referred to in the later Saṃhitās and Brāhmaṇas[१] with regard to its ritual use.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णाजिन न.
(कृष्णमृगस्य अजिनम्) काले मृग का चर्म, जिसे अध्वर्यु दीक्षा के समय यजमान के आसन अथवा वेदि पर फैलाता है। यजमान इस परा दीक्षा-काल के लिए बैठता है। दूसरे के ऊपर एक, इस प्रकार दो चर्म के दो टुकड़ों का उल्लेख किया गया है। संवारा हुआ अथवा परिस्कृत भाग बाहर की तरफ रहता है, आप.श्रौ.सू. 1०.8.11; एक पवित्र आवरण भी भूमि पर बिछा दिया जाता है, 17; इष्टि में अनाज का पेषण करते समय इसका प्रयोग बाल को ऊपर की करते हुए किया जाता है, तै.ब्रा. 3.2.6; बौ.श्रौ.सू. 1.6; आप.श्रौ.सू. 1.19.3, 6; द्रष्टव्य - तै.सं 1.6.8; 6.1.3; द्रष्टव्य- यज्ञायुधानि, हविराधान-शकट कृत्यधीवास कृष्णाजिन 208 पर एक पताके के रूप में कृष्णमृग के चमड़े का एक खण्ड रख दिया जाता है, का.श्रौ.सू. 7.9.8 (एकं कृष्णाजिनं ध्वजस्थानीयं शकटस्य पूर्वभागे युगसमीपे उच्छ्रितदण्डेऽव- लगयेत् स.वृ.); द्रष्टव्य-श्रौ.प.नि. 4० कृष्णाजिन

  1. Av. ix. 6, 17;
    Taittirīya Saṃhitā, ii. 4, 9, 2;
    v. 4, 4, 4: Śatapatha Brāhmaṇa, i. 1, 1, 22;
    4, 1;
    9, 2, 35, etc.
"https://sa.wiktionary.org/w/index.php?title=कृष्णाजिन&oldid=497211" इत्यस्माद् प्रतिप्राप्तम्