कोच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोचः, पुं, (कुच् + ज्वलादित्वात् कत्तरि णः ।) जातिविशेषः । स तु मांसच्छेदिगर्भे तीवरस्यौरस- जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोच¦ त्रि॰ कुच--ज्वला॰ कर्त्तरि ण।

१ सङ्कोचके,। भावेवञ्।

२ सङ्कोचे
“एकैकस्य त्वक्वोचभदस्वपनाङ्गसादाःकुष्ठे महत्पूर्वयुते भवन्ति” सुश्रु॰ ब्रह्मवे॰ पु॰ उक्ते

३ जातिभेदे(कों च)
“तीवरस्यैव स पुत्रः मांसच्छेदिससद्भवः। कोचजातिरिति इति तत्रोक्तेः। स्त्रिया ङीष्।

४ तत-प्रधाने देशे पु॰। सोऽभिजव स्य अण्। कोच तद्वेश-वासिनि बहुषु तस्य अणोलुक्। [Page2262-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोच¦ m. (-चः) A man of degraded caste, the offspring of a fisherman by a female of the butcher tribe.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोच [kōca], a. [कुच् कर्तरि ण] Drying, becoming dry.

चः Drying up, withering, aridity.

A man of mixed caste, (the offspring of a fisherman by a female butcher.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कोच m. ( g. ज्वला-दि)drying up , desiccation Sus3r.

कोच m. a man of mixed caste (offspring of a fisherman by a female of the butcher tribe) BrahmaP. ( v.l. कोञ्च.)

"https://sa.wiktionary.org/w/index.php?title=कोच&oldid=497384" इत्यस्माद् प्रतिप्राप्तम्