क्षरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षरणम्, क्ली, (क्षर् + भावे ल्युट् ।) मोचनम् । स्रवणम् । (यथा, रघुः । १९ । १९ । “लौल्यमेत्य गृहिणीपरिग्रहात् नर्त्तकीष्वसुलभासु तद्वपुः । वर्त्तते स्म सकथञ्चिदालिख- न्नङ्गुलीक्षरणसन्नवर्त्तिका” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षरण¦ न॰ क्षर--भावे ल्युट्।

१ स्रवणे

२ मोचने च
“क्षरणात्क्षणनाद्वा क्षारः” सुश्रुतः
“अङ्गुलीक्षरणसन्नविर्त्तकः। कर्त्तरि ल्यु।

३ क्षरणशीले त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षरण¦ n. (-णं)
1. Tricking, running.
3. Distilling, dropping, E. क्षर and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षरणम् [kṣaraṇam], [क्षर्-भावे ल्युट्]

The act of flowing, trickling, dropping, oozing.

The act of perspiring; अङ्गुली- क्षरणसन्नवर्तिकः R.19.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षरण n. flowing , trickling , distilling , dropping( e.g. अङ्गुली-, perspiration of the fingers Ragh. xix , 19 ) Sus3r.

क्षरण n. pouring forth Vop.

क्षरण n. splashing , spattering ib.

"https://sa.wiktionary.org/w/index.php?title=क्षरण&oldid=497926" इत्यस्माद् प्रतिप्राप्तम्