क्षिया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिया, स्त्री, (क्षि क्षये + “षिद्भिदादिभ्यो ऽङ्” । ३ । ३ । १०४ । इत्यङ् । टाप् च ।) अपचयः । इत्यमरः । ३ । २ । ७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिया स्त्री।

अपचयः

समानार्थक:क्षय,क्षिया,अपचिति,क्षिति,नाश

3।2।7।2।5

वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने। आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिया¦ स्त्री क्षि--क्षये भावे भिदा॰ अङ्।

१ अपचये अमरः

२ धर्म्मव्यतिक्रमे सि॰ कौ॰।
“हेति क्षियायाम्”
“क्षियाशीःप्रयोगेषु तिङाकाङ्क्षम्” पा॰
“क्षयायां धर्म्मव्यतिक्रमेसि॰ कौ॰ यथा
“स्वयं ह रथेन याति

३ उपाध्यापं पदातिंगमयति” उदा॰ अत्राद्यतिङ् प्लुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिया¦ f. (-या) Loss, waste, destruction. E. क्षि to waste, अङ् and टाप् affix es, इ substituted for the penultimate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिया [kṣiyā], 1 Loss, destruction, waste, decay.

An impropriety, offence against established customs (आचारभेद); the following is an instance; स्वयमह रथेन याति उपाध्यायं पदातिं गमयति Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिया f. ( g. भिदा-दि)loss , waste , destruction L.

क्षिया f. offence against the customs Pa1n2. 8-1 , 60 and ii , 104.

क्षिया See. 4. क्षि.

"https://sa.wiktionary.org/w/index.php?title=क्षिया&oldid=498005" इत्यस्माद् प्रतिप्राप्तम्