क्षिप्रपाकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षिप्रपाकी, [न्] पुं, (क्षिप्रं पच्यतेऽनेन । क्षिप्रं पचति पाचयति वा । पच् + बाहुलकात् घिनुण् ।) गर्द्दभाण्डवृक्षः । इति रत्नमाला ॥ (ज्ञातव्या गर्द्द- भाण्डशब्दे ऽस्य गुणपर्य्यायाः ॥) शीघ्रपाकविशिष्ठे त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=क्षिप्रपाकी&oldid=498001" इत्यस्माद् प्रतिप्राप्तम्