क्षीरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरी, [न्] पुं, (क्षीरं क्षीरवन्निर्यासोऽस्त्यस्य, इनिः ।) क्षीरिकावृक्षः । इति शब्दरत्नावली ॥ (अस्य व्यवहारो यथा, कनकतैले । “कनकक्षीरी शैला भार्गी दन्तीफलानि मूलञ्च । जातिफलानि प्रवालसर्षपलशुनविडङ्गकरञ्जत्वक् ॥ सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोताः । गुञ्जैरण्डवृहतीमूलकसुरसार्ज्जकफलानि ॥ कुष्ठं पाठामुस्तं तुम्बुरुमूर्व्वा वचा सषडग्रन्थाः । एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः ॥ हरितालमवाक्पुष्प्री तुत्थं कम्पिल्लकोऽमृतासङ्गः । सौराष्ट्रिकाससीसं दार्व्वीत्वक्सर्ज्जिकालवणम् ॥ कल्कैरेतैस्तैलं करवीरकमूलकपल्लवकषाये । सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम् ॥ स्थाप्यं कटुकालावूनि तत्सिद्धं तेनास्य मण्डलान्यास्त । भिन्द्याद्भिषगभ्यङ्गात् क्रिमींश्च कण्डूं विनिहन्यात्” ॥ इति कनकतैलम् ॥ इति चरके चिकित्सास्थाने सप्तमेऽध्याये ॥ यथा, मनुः । ८ । २४६ । “सीमावृक्षांश्च कुर्व्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पादपान्” ॥) दुग्धिका । इति शब्दचन्द्रिका ॥ स्नुही । अर्क- वृक्षः । राजादनी । दुग्धपाषाणः । वटः । प्लक्षः । (अस्य पर्य्याया यथा, -- “वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः । क्षीरी वैश्रवणो वासो बहुपादो वनस्पतिः” ॥ इति भावप्रकाशस्य पूब्बखण्डे प्रथमे भागे ॥) सोमलता । स्यालीवृक्षः । इति राजनिर्घण्टः ॥

क्षीरी, स्त्रीं, (क्षीर + अस्त्यर्थे अच् गौरादित्वात् ङीष् ।) क्षीरीवृक्षः । इति शब्दरत्नावली ॥ (पक्वान्नविशेषः । तस्य पाकप्रणाली यथा, -- “नारिकेलन्तनूकृत्य च्छिन्नं पयसि गोः क्षिपेत् । सिता गव्याज्यसंयुक्ते तत्पचेन्मृदुनाग्निना” ॥ अस्या गुणाश्च । “नारीकेलोद्भवा क्षीरी स्निग्धाशीतातिपुष्टिदा । गुर्व्वो सुमधुरा वृष्या रक्तपित्तानिलापहा” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरी¦ स्त्री॰ क्षीर + अस्त्यर्थे अच् गौरा॰ ङीष्। (शिरखोला)ख्याते वृक्षभेदे शब्दर॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षीरी f. a dish prepared with milk Bhpr.

"https://sa.wiktionary.org/w/index.php?title=क्षीरी&oldid=498061" इत्यस्माद् प्रतिप्राप्तम्