खण्डकाव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डकाव्य¦ न॰
“खण्डकाव्यं भयेत् काव्यस्यैकदेशानुसारिच” सा॰ द॰ उक्ते काव्यभेदे तच्च महाकाव्यस्य अष्टाधिक-सर्गतया ततो ल्यूनसर्गात्मकं यथा मेघदूतादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डकाव्य¦ (-व्यं) n. A poem interspersed with prose. E. खण्ड, and काव्य a poem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डकाव्य/ खण्ड--काव्य n. a defective or minor poem( i.e. one not on any heroic or sacred subject , and having only one topic , like Megh. Caurap. etc. ) Sa1h.

"https://sa.wiktionary.org/w/index.php?title=खण्डकाव्य&oldid=498340" इत्यस्माद् प्रतिप्राप्तम्