खण्डिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डिता, स्त्री, (खण्डित + टाप् ।) स्वीयादि- नायिकाया भेदः । अस्या लक्षणम् । अन्योप- भोगचिह्नितः पतिः प्रातरागच्छति यस्याःसा । अस्याश्चेष्टा । “अस्फुटालापचिन्तासन्ताप- निश्वासतूष्णीम्भावाश्रुपातादयः ।” इति रस- मञ्जरी ॥ (साहित्यदर्पणोक्तलक्षणं यथा, तत्रैव । ३ । ८३ । “पार्श्वमेति प्रियो यस्या अन्यसम्भोगचिह्नितः । सा खण्डितेति कथिता धीरैरीर्षाकषायिता ॥ उदाहरणं यथा, तत्रैव । “तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसतिमागाः कामिनां मण्डनश्री- र्व्रजति हि सफलत्वं वल्लभालोकनेन ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डिता f. a woman whose husband or lover has been guilty of infidelity Sa1h.

"https://sa.wiktionary.org/w/index.php?title=खण्डिता&oldid=498371" इत्यस्माद् प्रतिप्राप्तम्