औल्बण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औल्बण्यम् [aulbaṇyam], [उल्बण-ष्यञ्] Excess, superabundancne, virulence.

"https://sa.wiktionary.org/w/index.php?title=औल्बण्य&oldid=494277" इत्यस्माद् प्रतिप्राप्तम्