ऋषिपञ्चमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिपञ्चमी¦ स्त्री ऋषीणां सप्तर्षीणां पूजाङ्गं पञ्चमी। भाद्र-शुक्लपञ्चम्याम्। तत्र हि सप्तर्षीन् प्रतिमास्थान् पूजयित्वा-ऽकृष्टभूमिजशाकेन वर्त्तनम् कार्यम्। सप्त वर्षाण्येवं कृत्वाअष्टमेऽब्दे सप्तकुम्भस्थितासु प्रतिमासु सप्तर्षीन् संपूज्यतन्मन्त्रेणाष्टोत्तरशतं तिलैर्हुत्वा सप्त ब्राह्मणान् भोजये-दिति विधिः। सूलं हेमाद्रौ व्रतखण्डे दृश्यम्। माच मध्याह्नव्यापिनी ग्राह्या
“पूजाव्रतेषु सर्वेषु मध्या-ह्नव्यापिनी तिथिरिति” माधवीये हारीतोक्तेः दिनद्वये[Page1454-b+ 38] तथालाभे हेमाद्रिमते परा ग्राह्या
“परासिता स्यात्पञ्चमीति” दीपिकोक्तेः माधवमते पूर्व्वा
“सर्वत्र पञ्चमीपूर्वा” इत्युक्तेः युग्मशास्त्राच्च।
“ऋषिपञ्चमी षष्ठीयुतैवग्राह्येति” दिवोदासः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋषिपञ्चमी/ ऋषि--पञ्चमी f. the fifth day in the light half of the month भाद्रपद.

"https://sa.wiktionary.org/w/index.php?title=ऋषिपञ्चमी&oldid=493858" इत्यस्माद् प्रतिप्राप्तम्