गन्धतृण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धतृणम्, क्ली, (गन्धं सुगन्धान्वितं तृणम् ।) सुगन्धतृणम् । तत्पर्य्यायः । सुगन्धभूतृणम् २ सुरसः सुरभिः सुगन्धिः ५ मुखवासः ६ । अस्य गुणाः । सुगन्धित्वम् । ईषत्तिक्तत्वम् । रसा- यनत्वम् । स्निग्धत्वम् । मधुरत्वम् । शीतलत्वम् । कफपित्तश्रमनाशित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धतृण¦ न॰ गन्धप्रधानं तृणं शा॰ त॰। सुगन्धयुक्ते भूतृणेसुरसे मुखरागे तृणभेदे (वेणा) राजनि॰।
“ईषत्तिक्तंगन्धतृणं स्निग्धं चैव रसायनम्। सुगन्धि मधुरं शीतंकफपित्तश्रमापहम्” इति तत्र तद्गुणा उक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धतृण¦ n. (-णं) A fragrant grass, (Andropogon schœnanthus.) E. गन्ध, and तृण grass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धतृण/ गन्ध--तृण n. Andropogon Schoenanthus L.

"https://sa.wiktionary.org/w/index.php?title=गन्धतृण&oldid=498883" इत्यस्माद् प्रतिप्राप्तम्