गन्धार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धार¦ पु॰ ब॰ व॰ गन्धमृच्छन्ति ऋ--अण् उप॰ स॰

१ देशभेदे
“क-श्मीराः सिन्धुसौबीरा गन्धारादर्शकास्तथा” भा॰ भी॰

९ अ॰नानाजनपदोक्तौ।
“पण्डितो मेधावी गन्धारानेवोप-सम्पद्यते” छा॰ उप॰।
“गन्धारराजपुत्रोऽभूच्छकुनिः सौ-बलस्तथा” भा॰ आ॰

६३

० ।

२ तन्नृपेषु ब॰ व॰। ततो भवा-र्थादौ कच्छादि॰ अण्। गान्धार तद्देशभवे त्रि॰स्त्रियां ङीप्। गान्धारी सा च शकुनिदुर्य्योधनमातरि। गन्धाराः अभिजनोऽस्य सिन्ध्वा॰ गन्धार--अण्। गान्धार-पित्रादिक्रमेण गन्धारदेशवासिनि त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धारः [gandhārḥ], (pl.)

N. of a country and its rulers; पुरुषं गन्धारेभ्यो$भिनद्धाक्षमानीय Ch. Up.6.14.1.

The third note (in music).

A particular Rāga.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धार m. pl. ( गणs कच्छा-दिand सिन्ध्व्-आदि)N. of a people ChUp. AV. Paris3. MBh. i , 2440

गन्धार m. (= गान्ध्)the third note L.

गन्धार m. (in music) a particular रागL.

गन्धार m. red lead L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gandhāra is a later form of the name of the people called Gandhāri in the Rigveda and Atharvaveda. In the Chāndogya Upaniṣad[१] the Gandhāras are referred to as being distant from the writer. See also Gāndhāra.

  1. vi. 14, 1. 2. See Oldenberg, Buddha, 399, n.;
    Weber, Indische Studien, 1, 219, n. On the other hand, Max Müller, Sacred Books of the East, 15. 106, thought the passage meant that the Gandhāras were near the writer.
"https://sa.wiktionary.org/w/index.php?title=गन्धार&oldid=498967" इत्यस्माद् प्रतिप्राप्तम्