सप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप् [sap], 1 P. (सपति)

To honour, worship.

To connect.

To obey, conform to.

To obtain

To touch, sip.

To do, perform.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप् ( cf. सच्) cl.1 P. ( Dha1tup. xi , 6 ) सपति(and A1. तेpf. सेपुःRV. ; fut. सपिता, सपिष्यतिGr. ) , to follow or seek after , be devoted to , honour , serve , love , caress (also sexually) RV. TS. VS. ( cf. Naigh. iii , 5 ; 14) : Caus. सापयति( Subj. aor. सीषपन्त) , to serve , honour , worship , do homage (others " to receive homage ") RV. vii , 43 , 4 ; to have sexual intercourse (?) TBr. [? cf. Gk. ?].

सप् ( ifc. )See. ऋत-and केत-सप्.

"https://sa.wiktionary.org/w/index.php?title=सप्&oldid=390926" इत्यस्माद् प्रतिप्राप्तम्