बृहस्पतिसव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहस्पतिसव¦ पु॰ यज्ञभेदे
“वाजपेयेनेष्ट्वा राज्ञा राजसूयेनयजेत ब्राह्मणो बृहस्पतिसयेन” आश्व॰ श्री॰

९ ।

९ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहस्पतिसव/ बृहस्-पति--सव m. N. of a festival lasting one day (said to confer the rank , of a पुरोहितon those observing it) Br. Ka1t2h. S3rS. BhP.

"https://sa.wiktionary.org/w/index.php?title=बृहस्पतिसव&oldid=392634" इत्यस्माद् प्रतिप्राप्तम्