महैतरेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महैतरेय/ महै n. N. of the AitUp. Gr2S.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mahaitareya is the title of a Vedic text according to the Gṛhya Sūtras of the Ṛgveda.[१]

  1. Āśvalāyana Gṛhya Sūtra, iii. 4, 4;
    of a teacher, in Śāṅkhāyana Gṛhya Sūtra, iv. 10;
    vi. 1. Cf. Keith, Aitareya Āraṇyaka, 39;
    Oldenberg, Sacred Books of the East, 29, 3, 4.
"https://sa.wiktionary.org/w/index.php?title=महैतरेय&oldid=474223" इत्यस्माद् प्रतिप्राप्तम्