अकृताधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृताधान वि.
(न कृतम् आधानं येन सः) जिसने पवित्र अगिन् को स्थापित नहीं किया है म.स्मृ.भा. 1.281.13. (3.161 पर); स्मृ.च. 1.73.12; आधान के लिए देखें श्रौ.को. (सं.) 1.34.54।

"https://sa.wiktionary.org/w/index.php?title=अकृताधान&oldid=475169" इत्यस्माद् प्रतिप्राप्तम्