अक्ष्यामय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्यामय/ अक्ष्य्-आमय m. disease of the eye S3Br. Ka1tyS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्यामय पु.
(अक्ष्णः आमयः) (अश्वमेध-यज्ञ में आलभ्य अश्व की), आँख का रोग श.ब्रा. 13.3.8.4; का.श्रौ.सू. 2०.14 (उपचारार्थ सूर्य-देवता को अर्पणीय एक पिण्ड)।

"https://sa.wiktionary.org/w/index.php?title=अक्ष्यामय&oldid=475248" इत्यस्माद् प्रतिप्राप्तम्