अश्वराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वराज¦ पु॰ अश्वानां राजा श्रेष्ठत्वात् टच्। उच्चैःश्रवसि
“यत्र जज्ञे महावीर्य्यः सोऽश्वराजो महाद्युति” भा॰आ॰ प॰

१७ अ॰। भगवद्विभूतित्वादपि तस्य श्रेष्ठत्वम्
“उच्चैःश्रवसमश्वानां विद्धि याममृतोद्भवम्” गीता।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वराज/ अश्व--राज m. " king of horses " , N. of the horse उच्चैः-श्रवस्(See. ) MBh. i , 1097

अश्वराज/ अश्व--राज m. N. of शाक्यमुनिLalit.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvarāja  : m.: Name of a horse (?), of a demon (?).

Killed by Kṛṣṇa in his childhood 5. 128. 46.


_______________________________
*4th word in left half of page p4_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvarāja  : m.: Name of a horse (?), of a demon (?).

Killed by Kṛṣṇa in his childhood 5. 128. 46.


_______________________________
*4th word in left half of page p4_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अश्वराज&oldid=444458" इत्यस्माद् प्रतिप्राप्तम्