अकर्णगृहीता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्णगृहीता वि.
(न कर्णेषु गृहीता) (स्त्री.) खींचने अथवा घसीटने के लिए जिसका कान नहीं पकड़ा गया हो आप.श्रौ.सू. 1०.22.9 (वह गाय जिससे सोम राजा का क्रयण होता है)। अकर्मन् (अविद्यमानं कर्म यस्य) वि. जो व्यक्ति (यज्ञ का अनुष्ठान) नहीं करता है, ऋ.वे. 1०.22.8।

"https://sa.wiktionary.org/w/index.php?title=अकर्णगृहीता&oldid=475135" इत्यस्माद् प्रतिप्राप्तम्