अकूध्रीची

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूध्रीची स्त्री
(बहु.) ऋग्वेद के पद्यों (मन्त्रों) के विशिष्ट वर्ग (समूह) का नाम (1.12०.1-9) ‘का राधद्’ आदि प्रवर्ग्य में प्रयुक्त, कौषी.ब्रा. 8.5; 18.4 आश्विनशस्त्र के प्रसङ्ग में; तु.श्रौ.को. (सं) II, 1 पृ 87।

"https://sa.wiktionary.org/w/index.php?title=अकूध्रीची&oldid=475150" इत्यस्माद् प्रतिप्राप्तम्