अकृतान्वाधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतान्वाधान वि.
(न कृतम् अन्वाधानं येन सः) जिसने ‘अन्वाधान’ का अनुष्ठान नहीं किया हो (ऋग्मन्त्रों के साथ प्रत्येक पर तीन-तीन करके गार्हपत्य, दक्षिणागिन् एवं आहवनीय अगिन् पर क्रमशः समिधायें रखना एवं दशवें मन्त्र के साथ आहवनीय से प्रार्थना करना) स्मृ.च. 5.41०.15; अन्वाधान के लिए देखें का.श्रौ.सू. 2.1.2-5।

"https://sa.wiktionary.org/w/index.php?title=अकृतान्वाधान&oldid=475170" इत्यस्माद् प्रतिप्राप्तम्