अकामविच्छिन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकामविच्छिन्न वि.
(अकामं विच्छिन्नः) बिना आशय के विशृङ्खलित, मा.श्रौ.सू्. 1.6.5.13।

"https://sa.wiktionary.org/w/index.php?title=अकामविच्छिन्न&oldid=475139" इत्यस्माद् प्रतिप्राप्तम्