अक्षसूक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षसूक्त/ अक्ष--सूक्त n. dice-hymn , N. of RV. x , 34.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षसूक्त न.
(अक्षसम्बद्धं सूक्तम्) द्यूत के पाँसे के बारे में सूक्त (ऋ.वे. 1०.34); निरु. 7.3 (134.7)।

"https://sa.wiktionary.org/w/index.php?title=अक्षसूक्त&oldid=475219" इत्यस्माद् प्रतिप्राप्तम्