अक्ष्णयादेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णयादेश/ अक्ष्णया--देश m. an intermediate region S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्ष्णयादेश पु.
उपदिशाएं (उत्तरपूर्व, दक्षिण-पूर्व, इत्यादि) ‘एना अक्ष्णयादेशेषु उपदधाति, श.ब्रा. 8.1.4.2 (चयन में प्राणभृत् इष्टका)।

"https://sa.wiktionary.org/w/index.php?title=अक्ष्णयादेश&oldid=475240" इत्यस्माद् प्रतिप्राप्तम्