रथवाहन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथवाहन/ रथ--वाहन m. N. of a man MBh.

रथवाहन/ रथ--वाहन n. a movable platform on which -chchariots may be placed (also -वाहण; See. Pa1n2. 8-4 , 8 ) RV. VS. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RATHAVĀHANA : Brother of the Virāṭa King. He fought against the Pāṇḍavas. (Droṇa Parva, Chapter 158, Verse 42).


_______________________________
*18th word in left half of page 644 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथवाहन न.
1. व्रीहि-शकट, मा.श्रौ.सू. 5.1.8.6 [निरुद्धं याजयेत्----सप्ताश्वत्थान्मयूखान् अन्तर्वेदि प्रक्ष्णुतान्नि- दधाति----रथवाहनस्येषायामतिहन्यात्]; (बन्दी का मुक्ति के लिए यज्ञ); 2. यातायात-शकट, मा.श्रौ.सू. 9.1.4.11 (सह सारथिना रथवाहने रथम् आदधाति); रथवाह 9.1.5.35।

"https://sa.wiktionary.org/w/index.php?title=रथवाहन&oldid=479999" इत्यस्माद् प्रतिप्राप्तम्