अक्षसम्मिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षसम्मिता वि.
(स्त्री.) (अक्षेण सम्मिता) अक्ष के बराबर, अक्ष की नाप (1०4 अङ्गुल), आ.श्रौ.सू. 7.3.8 (पशुयज्ञ के लिए वेदि); देखें ईषा = 8० अङ्गुल, युग-86 अङ्गुल, सामने या पूर्वी भाग)।

"https://sa.wiktionary.org/w/index.php?title=अक्षसम्मिता&oldid=475218" इत्यस्माद् प्रतिप्राप्तम्