अकूर्मपृषत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूर्मपृषत् वि.
(कूर्म इव पृषत् = कूर्मपृषत्, न कूर्मपृषत्) जो कच्छप (उसकी पीठ) की तरह धब्बेदार न हो, आप.श्रौ.सू. 2.11.3; भा.श्रौ.सू. 2.11.4।

"https://sa.wiktionary.org/w/index.php?title=अकूर्मपृषत्&oldid=475153" इत्यस्माद् प्रतिप्राप्तम्