अयोगू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोगू¦ पु॰ अयोलोहविकारं गच्छति कर्त्तृत्वेन गम--ला॰डू। अयोगन्तरि अयस्कारे
“पास्मने क्लीवमाक्रियायाअयोगूमिति”। पुरुषमेधे यजु॰

३०


“अयोगूमयो-गन्तारम्। वेद दी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोगूः [ayōgūḥ], A blacksmith; Vāj.3.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अयोगू/ अयो--गू See. s.v.

अयोगू m. id. , VS. xxx , 5

अयोगू m. See. आयोगव

अयोगू f. ( ऊस्) id. ? See. अयोगव.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ayogū is a word of quite doubtful meaning, found in the list of victims in the Vājasaneyi Saṃhitā.[१] It may, like the late āyogava, denote a member of a mixed caste (theoretically a descendant of a Śūdra by a Vaiśya wife).[२] Weber[३] rendered it as ‘unchaste woman.’[४] Zimmer thinks it denotes a brotherless maiden who is exposed to the dangers of prostitution (cf. āyogava).

  1. xxx. 5;
    Taithrīya Brāhmaṇa, iii. 4, 1, 1.
  2. St. Petersburg Dictionary, s.v.
  3. Indische Streifen, 1, 76, n. b. In the Zeitschrift der Deutschen Morgenländischen Gesellschaft, 18, 277, he thought it referred to dicing (ayas). Risley, Peoples of India, 250, regards the Āyogavas as a functional caste of carpenters (cf. Manu, x. 48).
  4. Altindisches Leben, 328.
"https://sa.wiktionary.org/w/index.php?title=अयोगू&oldid=472866" इत्यस्माद् प्रतिप्राप्तम्