सहसा

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

अव्ययम्।[सम्पाद्यताम्]

  1. झटुति
  1. एकपदे
  2. अकस्मात्

समानार्थ् शब्दाः[सम्पाद्यताम्]

  1. वेगेन
  2. सद्य
  3. सपदि
  4. तत् क्षणम्

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा, व्य, हठात् । तत्पर्य्यायः । अतर्कितः २ । इत्यमरः । ३ । ४ । ७ ॥ अकस्मात् ३ । इति शब्दरत्नावली ॥ सहसा कर्म्मकरणनिषेधो यथा, किरातार्ज्जुनीये । २ । ३० । “सहसा विदधीत न क्रिया- मविवेकः परमापदां पदम् । वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥” हास्ययुक्ते, त्रि । यथा, -- “प्रियतमेन यया सरुषा स्थितं न सहसा सहसा परिरभ्य तम् । श्लथयितुं क्षणमक्षमतां गता न सहसा सहसा कृतवेपथुः ॥” इति माधे । ६ । ५७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा अव्य।

अविचारितम्

समानार्थक:सहसा

3।4।7।2।1

स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्. अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा¦ अव्य॰ सह + सो--डा।

१ हठादित्यर्थे असुरः।

२ अकस्मादित्यर्थे शब्दर॰।

३ हास्ययुते त्रि॰
“न सहसासहसा परिरभ्य तम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा¦ Ind. Quickly, precipitately, inconsiderately, without considera- tion or pause. E. षह् to bear, असा aff.; or सह + सो-डा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा [sahasā], ind.

With force, forcibly.

Rashly, precipitately, inconsiderately; सहसा विदधीत न क्रियामविवेकः परमापदां पदम् Ki.2.3.

Suddenly, all at once; मातङ्ग- नकैः सहसोत्पतद्भिः R.13.11.

With a smile, smiling.-Comp. -दृष्टः an adopted son.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहसा ( instr. of सहस्) , forcibly , vehemently , suddenly , quickly , precipitately , immediately , at once , unexpectedly , at random , fortuitously , in an unpremeditated manner , inconsiderately (with instr. " together with ").

सहसा ind. 240012

"https://sa.wiktionary.org/w/index.php?title=सहसा&oldid=505472" इत्यस्माद् प्रतिप्राप्तम्