अकृतदारविधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतदारविधि न
वि. (न कृतः दारविधिर्येन सः) जिसने पत्नी-ग्रहण के कृत्य को सम्पन्न नहीं किया है, अविवाहित, रामा.मञ्ज. 122.2।

"https://sa.wiktionary.org/w/index.php?title=अकृतदारविधि&oldid=475161" इत्यस्माद् प्रतिप्राप्तम्