आष्ट्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आष्ट्री [āṣṭrī], 1 An extensive forest; आष्ट्रयां पदं कृणुते अग्निधाने Rv.1.165.3.

A kitchen, fire-place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आष्ट्री f. an extensive forest([ Sa1y. ]) RV. x , 165 , 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āṣṭrī.--In the Rigveda[१] the word seems to denote a fireplace. The evil bird is entreated not to settle there on the hearth.

  1. x. 165, 3. Cf. Schrader, Prehistoric Antiquities, 347.
"https://sa.wiktionary.org/w/index.php?title=आष्ट्री&oldid=472967" इत्यस्माद् प्रतिप्राप्तम्