आदार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदार¦ पु॰ आ + दृ--वेदे बा॰ घञ्। आदरे
“आदारो वासभानाम्” ऋ॰

१ ,

४६ ,

४ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदारः [ādārḥ], Ved.

Allurement, attraction, an instigator (Sāy.).

N. of a plant used instead of Soma (when it is not available).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदार/ आ-दार m. (according to Sa1y. on RV. i , 46 , 5 = आ-दरfr. आ-दृabove ) , N. of a plant that can be substituted for the सोम.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ādāra was a kind of plant which was prescribed as a substitute for Soma.[१] It is identified in the Śatapatha Brāhmaṇa[२] with Pūtīka.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदार पु.
एक वनस्पति का नाम, जिसकी लकड़ी का उपयोग प्रवर्ग्य-पात्रों को तैयार करने में किया जाता है, बौ.श्रौ.सू. 9.1-2; ऋ.वे. 1.26.5 (खदिरवल्ली)।

  1. Satapatha Brāhmaṇa, iv. 5, 10, 4.
  2. xiv. 1, 2, 12. Cf. Kāthaka Saṃhitā, xxiv. 3;
    Kātyāyana Śrauta Sūtra, xxv. 12, 19.

    Cf. Zimmer, Altindisches Leben, 276.
"https://sa.wiktionary.org/w/index.php?title=आदार&oldid=477126" इत्यस्माद् प्रतिप्राप्तम्