सिध्मल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्मलः, त्रि, (सिध्मं अस्यास्तीति । सिध्म + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) किलासी । इत्यमरः । २ । ६ । ६१ ॥ (यथा, वाजसनेयसंहितायाम् । ३० । १७ । “विश्वेभ्यो भूतेभ्यः सिध्मलं भूत्यै जागरण- मभूत्यै इति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्मल वि।

सिध्मयुक्तः

समानार्थक:किलासिन्,सिध्मल

2।6।61।2।2

न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ। किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्मल¦ त्रि॰ सिध्मन् + अस्त्यर्थे लच्।

१ किलासरोगवतिअमरः।

२ मीनविकारे स्त्री हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्मल¦ mfn. (-लः-ला-लं) Scabby. f. (-ला)
1. Dried or salt fish.
2. A scab.
3. A sort of leprosy. E. सिध्मन् a scab, लच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्मल [sidhmala] सिध्मवत् [sidhmavat], सिध्मवत् a. Scabby, tainted with leprosy, leprous. -ला see सिध्मम् above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्मल mfn. leprous TBr. Pa1n2. 5-2 , 97

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sidhmala, ‘leprous,’ is found in the Vājasaneyi Saṃhitā (xxx. 17) and the Taittirīya Brāhmaṇa (iii. 4, 14, 1) as a designation of one of the victims at the Puruṣamedha (‘human sacrifice’). Cf. Kilāsa.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=सिध्मल&oldid=474966" इत्यस्माद् प्रतिप्राप्तम्