वैपश्चित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैपश्चित m. (fr. विपश्-चित्) patr. of तार्क्ष्यA1s3vS3r.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaipaścita (‘descendant of Vipaścit’) Dārḍha-jayanti (‘descendant of Dṛḍhajayanta’) Gupta Lauhitya (‘descendant of Lohita’) is the name of a teacher, a pupil of Vaipaścita Dārḍhajayanti Dṛḍhajayanta Lauhitya, in a Vaṃśa (list of teachers) of the Jaiminīya Upaniṣad Brāhmaṇa (iii. 42, 1).
==Foot Notes==

Vaipaścita (‘descendant of Vipaścit’) Dārḍhajayanti (‘descendant of Dṛdhajayanta’) Dṛḍhajayanta Lauhitya (‘descendant of Lohita’) is the name of a teacher, a pupil of Vipaścit <a class="pada_vei" href="दृढजयन्त">Dṛḍhajayanta Lauhitya», in a Vaṃśa (list of teachers) of the Jaiminīya Upaniṣad Brāhmaṇa (iii. 42, 1).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वैपश्चित&oldid=474667" इत्यस्माद् प्रतिप्राप्तम्