आगे

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगे न
बढ़कर, तै.सं. 3.1.2.3 (यतो मन्येत अनभिक्रम्य होष्यामीति तत् तिष्ठन् आश्रावयेत्); बौ.श्रौ.सू. 2.153ः2०; आप.श्रौ.सू. 12.2०.22.

आगे न
ले गयी अगिन् शां.श्रौ.सू. 3.19.9; आप.श्रौ.सू. 9.6.16; बौ.श्रौ.सू. 14.24ः2; भा.श्रौ.सू. 9.9.4; मा.श्रौ.सू. 3.2.14; हि.श्रौ.सू. 15.2.2०; (फलक) = (वह गाड़ी) जिसका फलक (तख्त) निकाला अथवा उठाया नहीं गया है, बौ.श्रौ.सू. 6.24ः15। अनुद्धृत्य (नञ् + उद् + धृ+ ल्यप्) न निकाल कर, अथवा

आगे न
ले जाकर, का.श्रौ.सू. 5.6.19; आप.श्रौ.सू. 24.3.28।

"https://sa.wiktionary.org/w/index.php?title=आगे&oldid=490370" इत्यस्माद् प्रतिप्राप्तम्