एकाष्टका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाष्टका¦ स्त्री एका अष्टका।

१ माघकृष्णाष्टम्याम्

२ तत्क-र्त्तव्ये श्राद्धे च। अष्टकानां तासु कर्त्तव्यश्राद्धानां चत्रित्वेऽपि आ॰ श्रौ॰ सू॰
“हेमन्तशिशिरयोश्चतुर्णामपर-पक्षाणामष्टमीष्वष्टका एकस्यां वेति” एकस्या अपिकर्त्तव्यतया विधानात्तथा। सा च मध्यत्वेन माघकृष्णा-ष्टमी ग्राह्या। अत एव
“गवामयनायैकाष्टकायां दीक्षा” कात्था॰

१३ ,

१ ,

२ , सू॰ व्या॰
“एकाष्टाका नाम माघस्य[Page1520-b+ 38] कृष्णाष्टमी प्रसिद्धेः” कर्केणोक्तम्।

३ तदभिमानिदेव्यांशच्याम्
“एकाष्टका तपसा तप्यमाना जजान गर्भं महि-मानमिन्द्रम्। तेन देवा असहन्त शत्रुन् हन्तासुरा-णामभवच्छचीभिः” सा॰ ब्रा॰

२ प्र॰

३ क॰। शचीभिरित्यत्रशचीपतिरिति” अथ॰

६ ,

१० ,

१२ , पाठः।
“एकाष्टके! सुप्र-जसः सुवीरा वयं स्याम पतयो रयीणाम्” अथ॰

३ ,

१० ,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाष्टका [ēkāṣṭakā], f. The eighth day of माघ; तस्मान्माध्यष्टमी एकाष्टका इति ŚB. on MS.6.5.37.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाष्टका/ एका f. the eighth day after full moon ( esp. of the month माघ; personified as शचीT. ) AV. iii , 10 , 5 ; 8 ; 12 TS. Ta1n2d2yaBr. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ekāṣṭakā.--That Aṣṭakā is the eighth day after the full moon appears clearly from the Atharvaveda.[१] Ekāṣṭakā, or ‘sole Aṣṭakā,’ must denote not merely any Aṣṭakā, but some particular one. Sāyaṇa, in his commentary on the Atharvaveda,[२] in which a whole hymn celebrates the Ekāṣṭakā, fixes the date meant by the term as the eighth day in the dark half of the month of Māgha (January--February). The Ekāṣṭakā, is declared in the Taittirīya Saṃhitā[३] to be the time for the consecration (dīkṣā) of those who are going to perform a year long sacrifice. See also Māsa.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकाष्टका स्त्री.
माघी पूर्णिमा के बाद आठवां दिन, आप.श्रौ.सू. 16.1.1; तुल.श.ब्रा. 6.2.2.23; (माघ महीने के कृष्णपक्ष का) आठवां दिन, का.श्रौ.सू. 13.1.2 (गवामयन दीक्षा); (वर्ष की अन्तिम) पूर्णमासी के बाद प्रथम आठवां दिन, मा.श्रौ.सू. 5.2.1०.38, ला.श्रौ.सू. 1०.1.7; द्रष्टव्य - श्रौ.को. (अं.) I.ii.886।

  1. xv. 16, 2. Cf. Satapatha Brāhmaṇa, vi. 2, 2, 23;
    4, 2, 10.
  2. iii. 10.
  3. vii. 4, 8 1. Cf. iii. 3, 8, 4;
    iv. 3, 11, 1;
    v. 7, 2, 2;
    Pañcaviṃśa Brāl maṇa, v. 9, 4.

    Cf. Zimmer, Altindisches Leben, 305;
    Weber, Naxatra, 2, 341, 342.
"https://sa.wiktionary.org/w/index.php?title=एकाष्टका&oldid=477766" इत्यस्माद् प्रतिप्राप्तम्