मलिम्लुच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुचः, पुं, (मली सन् म्लोचतीति । म्लुच् इर् गत्याम् + कः ।) मलमासः । यथा, -- “तमतिक्रम्य तु रविर्यदा गच्छेत् कथञ्चन । आद्यो मलिम्लुचो ज्ञेयो द्बितीयः प्रकृतः स्मृतः ॥ यदा तं दर्शान्तमासमतिक्रम्य तत्पूर्ब्बमासा- न्त्यक्षणवृत्तिराशिस्थः सन् सूर्य्योऽतिवाह्य गच्छेत् मासान्तरे राश्यन्तरसंयोगं गच्छेत् तदा आद्योऽतिक्रान्तमासो मलिम्लुचो ज्ञेयः । मली सन् म्लोचति गच्छतीति मलिम्लुचः । द्वितीयस्तु प्रकृतः शुद्धः कर्म्मार्हत्वात् ।” इति मलमास- तत्त्वम् ॥ अग्निः । चौरः । इति मेदिनी । चे, २१ ॥ (यथा, माघे । १६ । ५२ । “प्रहितः प्रधनाय माधवा- नहमाकारयितुं महीभृता । न परेषु महौजसश्छला- दपकुर्व्वन्ति मलिम्लुचा इव ॥”) वायुः । इति शब्दमाला ॥ (पञ्चयज्ञपरिभ्रष्टः । इति हेमचन्द्रः । ३ । ५२२ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुच पुं।

चोरः

समानार्थक:चौर,एकागारिक,स्तेन,दस्यु,तस्कर,मोषक,प्रतिरोधिन्,परास्कन्दिन्,पाटच्चर,मलिम्लुच

2।10।25।1।4

प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः। चौरिका स्तैन्यचोर्ये च स्तेयं लोप्त्रं तु तद्धने॥

वृत्ति : चोरकर्मः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुच¦ पु॰ मली वैदिककर्मानर्हत्वेन दुष्टः सन् म्लोचतिगच्छति म्लुच--क।

१ मलमासे

२ वायौ

३ अग्नौ

४ चौरे चमेदि॰।

५ चित्रकवृक्षे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुच¦ m. (-चः)
1. A thief.
2. Burning, blazing.
3. Fire.
4. Air, wind.
5. The intercalary lunar month, introduced every third year, in order to approximate the lunar, and solar modes of computation.
6. A gnat, a musquito.
7. Frost.
8. A thief, a robber.
9. A Bra4h- mana who neglects the five daily acts of piety.
10. A demon. E. मलि possession, and म्लुच् to steal, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुचः [malimlucḥ], 1 A robber, thief; न परेषु महौजसश्छलादप- कुर्वन्ति मलिम्लुचा इव Śi.16.52.

A demon.

A gnat, mosquito.

An intercalary month.

Air, wind.

Fire.

A Brāhmaṇa who neglects the five daily Yajñas or sacrifices.

The Chitraka tree.

Frost, snow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिम्लुच m. a thief , robber Ra1jat. ( Naigh. iii , 24 )

मलिम्लुच m. a demon , imp AV. Pa1rGr2.

मलिम्लुच m. a gnat , mosquito L.

मलिम्लुच m. a Brahman who omits the 5 chief devotional acts L.

मलिम्लुच m. an intercalated 13th month (introduced every 5th year to approximate the lunar and solar modes of computation ; See. मल-मास) S3rS. Su1ryas.

मलिम्लुच m. fire L.

मलिम्लुच m. wind L.

मलिम्लुच m. frost or snow L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Malimluca is the name of an intercalary month in the Kāṭhaka Saṃhitā.[१] See Māsa.

  1. xxxv. 10;
    xxxviii. 14. Cf. Weber, Jyotiṣa, 100, 102;
    Naxatra, 2, 350.
"https://sa.wiktionary.org/w/index.php?title=मलिम्लुच&oldid=474210" इत्यस्माद् प्रतिप्राप्तम्