माथव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


माथव m. patron.(= माधव) S3Br.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Māthava, ‘descendant of Mathu,’ is the patronymic of Videgha, perhaps ‘king of Videha,’ in the Śatapatha Brāhmaṇa.[१]

  1. i. 4, 1, 10. 17. Cf. Eggeling, Sacred Books of the East, 12, xli, 104, n. 1;
    26, xxix.;
    Weber, Indische Studien, 1, 170.
"https://sa.wiktionary.org/w/index.php?title=माथव&oldid=474241" इत्यस्माद् प्रतिप्राप्तम्