पिष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिष्टम्, क्ली, (पिष्यते स्मेति । पिष + क्तः ।) सीस- कम् । इति रत्नमाला ॥ पिष्टकः । यथा, -- “अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् । घृतादष्टगुणं तैलं मर्द्दनान्न च भक्षणात् ॥” * ॥ अस्य गुणाः । “पिष्टं प्राणकरं रूक्षं विदाहि गुरु दुर्ज्जरम् । शालिपिष्टमया भक्ष्याः कफपित्तविनाशनाः । वैदला गुरवो भक्ष्या विष्टम्भिसृष्टमारुताः ॥ सगुडाः सतिलाश्चैव सक्षौद्रक्षारशर्कराः । भक्ष्या बल्याश्च हृद्याश्च गुरवो बृंहणाः परम् ॥ सस्नेहाः स्नेहसिक्ताश्च भक्ष्या गोधूमसम्भवाः । गुरवस्तर्पणा हृद्या बलोपचयवर्द्धनाः ॥ मर्द्दितां समितां क्षीरनारिकेलघृतादिभिः । अवग्राह्य घृते पक्त्वा घृतपूरोऽयमुच्यते ॥ घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः । रक्तपित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः ॥” गोधूमचूर्णं समिता । “समिता मधुदुग्धेन खण्डैलामरिचादिभिः । घृते पक्त्वा क्षिपेत् खण्डे संयावो बृंहणो गुरुः ॥ समिता वेष्टिता मध्ये मधु दत्त्वा घृते शृता । मधुमस्तकमुद्दिष्टं तद्वृष्यं गुरु दुर्जरम् ॥” इति राजवल्लभः ॥ पर्पटशस्कुलीफेनकवटलड्डुकानां गुणास्तत्त- च्छब्दे द्रष्टव्याः ॥ * ॥ चूर्णीकृते, त्रि ॥ (यथा, कथासरित्सागरे । ६ । ४१ । “कृत्वा तांश्चणकान् पिष्टान् गृहीत्वा जल- कुम्भिकाम् । अतिष्ठं चत्वरे गत्वा छायायां नगराद् बहिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिष्ट¦ न॰ पिष--क्त।

१ सीसके रत्नमाला

२ पिष्टके पु॰ न॰
“अ-न्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः। पयसोऽष्टगुणंर्मासं मांसादष्टगुणं घृतम्। घृतादष्टगुणं तैलं मर्दनान्नच भक्षणात्” वैद्य॰ अस्य गुणाः
“पिष्टं प्राणकरं रूक्षंविदाहि गुरु दुर्जरम्। शालिपिष्टमया भक्ष्याः कफपि-{??}विनाशनाः। वैदला गुरवो भक्ष्या विष्टम्भिसृष्ट-मारुताः। सगुडाः सतिलाश्चैव सक्षौद्रक्षारशर्कराः। मक्ष्या बल्याश्च हृद्याश्च गुरवोवृंहणा परम्। सस्नेहाः{??}हमिक्ताश्च भक्ष्मा गोधूमसम्भवाः। गुरवस्तर्पणाहृद्या वलोपचयवर्द्धनाः। मर्दितां समितां क्षीरनारिकेलघृतादिभिः। अवग्राह्य घृते पक्त्वा घृतपूरोय-मुच्यते। घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः। रक्त-पित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः”। गोधूमचूर्णंसमिता।
“समिता मधुदुग्धेन खण्डैलामरिचादिभिः।{??}ते पक्ता क्षिपेत् खण्डे संयावो वृंहणो गुरुः। समितावेष्टिता मध्ये मधु दत्त्वा घृते शृता। मधुमस्तकमुद्दिष्टंतद्वप्यं गुरु दुर्जरम्” राजव{??}मः।

३ रूपे न॰ निघण्टुः[Page4339-b+ 38]

४ चूर्णिते त्रि॰।

५ ऋषिभेदे पु॰। तस्यापत्यम शिवा॰ अण्। पैष्ट तदपत्ये पुंस्त्री॰। ततः गोत्रप्रत्ययस्य बहुत्वे मुन्तेअद्वन्द्वे च उपषा॰ लुक्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Ground, pounded, bruised.
2. Clasped, (as the hands,) squeezed, rubbed together.
3. Kneaded. n. (-ष्टं)
1. Lead.
2. The flour or meal of any thing that is ground. E. पिष् to pound or bruise, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिष्ट [piṣṭa], p. p. [पिष-क्त]

Ground, powdered, crushed; यत् पिषतामपि नॄणां पिष्टो$पि तनोषि परिमलैः पुष्टिम् Bv.1.12.

Rubbed together, squeezed or clasped (as the hands).

Kneaded.

ष्टम् Anything ground, a ground substance.

Flour, meal; पिष्टं पिनष्टि he 'grinds flour';i. e. does a useless work or a profitless repetition.

Lead. -Comp. -अद a. eating flour. -उदकम् water mixed with flour; पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया Mb.1.131.57. -पचनम् a pan for parching flour, a boiler &c. -पशुः an effigy of a beast made with flour.-पाकभृत् m. a boiler. -पाकः a quantity of baked flour. -पाचकम् a boiler. -पिण्डः a cake or a ball of flour. -पूर see घृतपूर. -पेषः, -पेषणम् 'grinding flour' i.e. doing any useless work or vain or profitless repetition. ˚न्यायः see under न्याय. -मेहः a variety of diabetes. -वर्तिः a kind of small ball made of the flour of barley, pulse or rice. -सौरभम् (pounded) sandal wood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिष्ट mfn. (for 2. See. पिष्)fashioned , prepared , decorated (superl. -तम) RV. AV. VS.

पिष्ट n. = रूपNaigh. iii , 7.

पिष्ट mfn. (for 1. See. above ) crushed , ground etc. RV. etc.

पिष्ट mfn. clasped , squeezed , rubbed together (as the hands) W.

पिष्ट mfn. kneaded ib.

पिष्ट m. a cake , pastry L.

पिष्ट m. N. of a man g. शिवा-दि

पिष्ट m. pl. his descendants g. उपका-दि

पिष्ट n. flour , meal , anything ground( न पिनष्टि पिष्टम्, " he does not grind flour " i.e. he does no useless work) BhP.

पिष्ट n. lead L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piṣṭa (‘pounded’), n., ‘meal,’ ‘flour,’ is mentioned in the Brāhmaṇas.[१] In the Atharvaveda[२] reference is made to pounded beans (māṣāḥ).

  1. Aitareya Brāhmaṇa, ii. 9;
    Śatapatha Brāhṃaṇa, i. 1, 4, 3;
    2, 1, 2;
    vi. 5, 1, 6, etc.
  2. xii. 2, 53.
"https://sa.wiktionary.org/w/index.php?title=पिष्ट&oldid=473938" इत्यस्माद् प्रतिप्राप्तम्