विज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञः, त्रि, (विशेषेण जानातीति । वि + ज्ञा + “आतश्चोपसर्गे ।” इति कः ।) प्रवीणः । इत्यमरः ॥ (यथा, भागवते । ६ । १६ । ६१ । “एवं विपर्य्ययं बुद्धा नृणां विज्ञाभिमानिनाम् । आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥”) अस्य पर्य्यायो निपुणशब्दे द्रष्टव्यः ॥ पण्डितः । इति राजनिर्घण्टः ॥ (यथा, नैषधे । ३ । ९६ । “विज्ञेन विज्ञाप्यमिदं नरेन्द्रे तस्मात्त्वयास्मिन् समयं प्रतीक्ष्य । आत्यन्तिकासिद्धिविलम्बसिद्ध्योः कार्य्यस्य कार्य्यस्य शुभा विभाति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञ वि।

कुशलः

समानार्थक:प्रवीण,निपुण,अभिज्ञ,विज्ञ,निष्णात,शिक्षित,वैज्ञानिक,कृतमुख,कृतिन्,कुशल,क्षेत्रज्ञ

3।1।4।1।4

प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः। वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञ¦ त्रि॰ विशेषेण जानाति वि + ज्ञा--क।

१ प्रवीणे अमरः।

२ पण्डिते पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं)
1. Skilful, able, clever, conversant.
2. Wise, learned. E. वि implying separation, discrimination, ज्ञ who knows.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञ [vijña] विजानत् [vijānat], विजानत् a.

Knowing, intelligent, wise, learned.

Clever, skilful, proficient; देशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये Rām.4.4.18. -ज्ञः A wise or learned man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विज्ञ/ वि-ज्ञ mfn. knowing , intelligent , wise , clever

विज्ञ/ वि-ज्ञ m. a wise man , sage MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विज्ञ&oldid=257020" इत्यस्माद् प्रतिप्राप्तम्