संगव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगवः [saṅgavḥ], N. of a particular part of the day, said to be three Muhūrtas after Prātastana or early dawn and to form the second of the five divisions of the day; अथ यत् संगववेलायां स आदिः Ch. Up.2.9.4; मां केशवो गदया प्रातरव्याद्गोविन्द आसंगवमात्तवेणुः Bhāg.6.8.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगव/ सं-गव m. (fr. सम्and गो)the time when grazing cows are collected for milking or when they are together with their calves (the second of the five divisions of the day , three मुहूर्तs after प्रातस्तनSee. ) RV. AV. Br. S3rS.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAṀGAVA (SAṄGAVA) : The supervisor of the cattle-shed of Duryodhana. It is stated in Mahābhārata, Vana Parva, Chapter 228 that this Saṅgava helped Duryodhana in the fight which ensued at the time of the great procession conducted by the Kauravas, to the Pāṇḍavas in the forest.


_______________________________
*3rd word in left half of page 679 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संगव पु.
एक विशिष्ट मुहूर्त ‘शुभ एवं कल्याणकारी समय’ का नाम, अरुणोदय अथवा तड़के उषाकाल; दिन के पाँच विभागों में द्वितीय (प्रातः, संगव, मध्याह्न, अपराह्ण एवं सायाह्न), (बौ.श्रौ.सू. 14.3०) जब चरने वाली गायों को दूध दूहने के लिए एकत्रित किया जाता है अथवा जब वे अपने बछड़ों के साथ होती हैं (ऋ.वे. 5.76.3)। उषाकाल से लेकर दोहन के समय तक प्रातर्होम के लिए (विहित) समय, आश्व.श्रौ.सू. 3.12.2 (यस्मिन्काले गावो वत्सैः सहासते स संगवः कालः। तावत्पर्यन्तं प्रातर्होमकालः); व्रत में प्रवेश करने के लिए (व्रतग्रहण के लिए), बौ.श्रौ.सू. 2०.1; ‘प्रवर्ग्य’ का अनुष्ठान करने के लिए, आप.श्रौ.सू. 15.18.13।

"https://sa.wiktionary.org/w/index.php?title=संगव&oldid=480610" इत्यस्माद् प्रतिप्राप्तम्